Bhagavad Gita Chapter 10
Bhagavad Gita Chapter 10
अथ दशमः अध्यायः । विभूति योगः ।
Now chapter 10, THE DEVINE MANIFESTATIONS.
VERSE 10.1
श्रीभगवान् उवाच ।
भूयः एव महाबाहो शृणु मे परमम् वचः ।
यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित काम्यया ॥ १० १॥
Aphorism
The Lord said: Listen again, O mighty-armed, as you are My loved friend, for your welfare I shall impart to you My supreme word.
Note:
Supreme word = Supreme truth.
In the seventh and ninth chapters, some glories of divine manifestations were shown. In this chapter, the Lord is giving more details about the divine nature of the Lord.
Meaning
श्रीभगवान् उवाच — the Lord said; भूयः — again; एव — even; महाबाहो — O mighty-armed; शृणु — hear; मे — my; परमम् — highest; वचः — word; यत् — which; ते — to you; अहम् — I; प्रीयमाणाय — to the loved one; वक्ष्यामि — (I) will declare; हित काम्यया — by the desire of well being.
With sandhi:
श्रीभगवानुवाच ।
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १० १॥
Anvaya:
हे महाबाहो! भूयः एव मे परमम् वचः शृणु ।प्रीयमाणाय ते यत् अहम् हित काम्यया वक्ष्यामि ।
VERSE 10.2
न मे विदुः सुर गणाः प्रभवम् न महर्षयः ।
अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः ॥ १० २॥
Aphorism
Neither the multitude of Devas nor the great sages know My origin; for in
all respects, I am the source of the Devas and sages.
Note:
Origin = The word “prabavam” may also mean “lordly power”.
In all respects = The Lord is the creator of the Devas and the giver of their wisdom and intelligence.
The Lord is without any desire. Yet He manifests his glories in the universe in many different ways. The mystery of these manifestations is not known even to the Devas and the sages. His nature cannot be discerned with human intelligence. Yet He reveals Himself to His pure-hearted devotees.
Meaning
न — not; मे — my; विदुः — know; सुर गणाः — of the Devas; प्रभवम् — origin; न — not; महर्षयः — great sages; अहम् — I; आदिः — the beginning; हि — indeed; देवानाम् — of the gods; महर्षीणाम् — of the great sages; च — and; सर्वशः — everywhere.
With sandhi:
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ १० २॥
Anvaya:
सुर गणाः महर्षयः च मे प्रभवम् न विदुः, अहम् हि देवानाम् महर्षीणाम् (च) सर्वशः आदिः ।
VERSE 10.3
यः माम् अजम् अनादिम् च वेत्ति लोक महेश्वरम् ।
असम्मूढः सः मर्त्येषु सर्व पापैः प्रमुच्यते ॥ १० ३॥
Aphorism
He who knows Me as the unborn, as the beginningless, as the great Lord
of all the world, he, undeluded among mortals, is liberated from all sins.
Note:
Man commits sin because he is ignorant of the fact that he is pure Brahman. The knowledge that the Lord is his innermost Self, frees him from the opposites such as good and evil, love and hatred, and dharma and adharma. He becomes sinless.
It is the knowledge of the Lord that frees him from bondage.
Meaning
यः — who; माम् — me; अजम् — unborn; अनादिम् — beginningless; च — and; वेत्ति — knows; लोक — of the world; महेश्वरम् — the great Lord; असम्मूढः — undeluded; सः — he; मर्त्येषु — among mortals; सर्व — all; पापैः — sins ; प्रमुच्यते — is quitted (freed).
With sandhi:
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ १० ३॥
Anvaya:
यः माम् अजम् अनादिम् लोक महेश्वरम् च वेत्ति, सः मर्त्येषु असम्मूढः (भूत्वा), सर्व पापैः प्रमुच्यते ।
VERSE 10. 4
बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः ।
सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च ॥ १० ४॥
Aphorism
Reason, wisdom, non-illusion, forgiveness, truth, self-restraint, calmness, pleasure, pain, existence, non-existence, fear, and also courage;
Note:
Reason = ability to understand subtle objects.
Wisdom = Knowing the distinction between the self and the non-self.
Non-illusion = Not being confused when a critical situation arises.
Forgiveness = Patience even when insulted.
Truth = Revealing one’s own experience without distortion.
Self-restraint = Control of external sense organs such as eyes, ears, mouth, nose, and skin.
Calmness = Tranquillity of antahkarana. antahkarana are ahamkara (ego), Buddhi (decision making intellect), Manas (mind) and Citta (memory).
This verse should be read along with the next.
Meaning
बुद्धिः — reason; ज्ञानम् — wisdom; असम्मोहः — non-illusion; क्षमा — forgiveness; सत्यम् — truth; दमः — self-restraint; शमः — calmness; सुखम् — pleasure; दुःखम् — pain; भवः — existence; अभावः — non-existence; भयम् — fear; च — and; अभयम् — fearlessness; एव — even; च — and;
With sandhi:
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ १० ४॥
Anvaya:
बुद्धिः, ज्ञानम्, असम्मोहः, क्षमा, सत्यम्, दमः, शमः, सुखम्, दुःखम्, भवः, अभावः, भयम् च एव अभयम् च
VERSE 10. 5
अहिंसा समता तुष्टिः तपः दानम् यशः अयशः ।
भवन्ति भावाः भूतानाम् मत्तः एव पृथक् विधाः ॥ १० ५॥
Aphorism
Nonviolence, equanimity, contentment, austerity, charity, fame, and ill-fame are various kinds of qualities of beings arising from Me alone.
Note:
Equanimity = Equanimity in treating desire and hatred (raga dvesha).
Contentment = being satisfied with what one already has.
Meaning
अहिंसा — nonviolence; समता — equanimity; तुष्टिः — content; तपः — austerity; दानम् — charity; यशः — fame; अयशः — infamy; भवन्ति — are; भावाः — natures; भूतानाम् — of beings; मत्तः — from me; एव — even; पृथक् — separate; विधाः — kinds.
With sandhi:
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १० ५॥
Anvaya:
अहिंसा, समता, तुष्टिः, तपः, दानम्, यशः, अयशः, (इमे) भूतानाम् पृथक् विधाः भावाः मत्तः एव भवन्ति ।
VERSE 10.6
महर्षयः सप्त पूर्वे चत्वारः मनवः तथा ।
मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः ॥ १० ६॥
Aphorism
The seven great sages and the ancient four, and also the Manus, were born of My mind and endowed with My nature; and from them, all the living beings in the world were generated.
Note:
Manus = progenitors of mankind.
Born of My mind = They were produced from the thought of the Lord.
according to Hindu mythology, Brahman associated with Maya created the universe. The first manifestation of Brahman in time and space is known as Hiranyagarbha (“Golden egg”), Prana (“Life”), or Sutratma (“Cosmic soul”).
The seven great sages = There is some confusion as to who these seven sages were. according to Jaiminiya Brahmana (2.218–221), they were: Agastya, Atri, Bharadwaja, Gautam, Jamadagni, Vashistha, and Vishvamitra. according to Brihadaranyaka Upanishad (2.2.6), they were: Atri, Bharadwaja, Gautama, Jamadagni, Kashyapa, Vashistha, and Viswamitra. The later Gopatha Brahmana (1.2.8) has Vashistha, Vishvamitra, Jamadagni, Gautama, Bharadwaja, Gungu, Agastya, and Kashyapa.
![]() |
Agastia |
![]() |
Visvamitra |
![]() |
Vasista |
The ancient four = are Sanaka, Sananda, Sanatana, and Sanat-kumara. They are sons of Hiranyagarbha, the creator. He created them to populate the world. But they were born with self-control, detachment, and a spirit of austerity. They straight away and went to the forest to meditate. They also feature as the disciples of Dakshnamurti. (please see Dakshnamurti Stothram in this blog).
![]() |
Four persons seated in front on the ground areSanaka, Sananda, Sanatana, and Sanat-kumara |
Then Hiranyagarbha produced seven sages and four Manus ordered them to populate the world. The Manus were the rulers of the world and they populated the world, along with sages. The seven sages were endowed with spiritual wisdom, which they imparted to humanity. According to Hindu mythology, the present inhabitants of the world descended from these primeval personages and inherited their spiritual wisdom.
Meaning
महर्षयः — the great sages; सप्त — seven; पूर्वे — ancient; चत्वारः — four; मनवः — Manus; तथा — also; मत् भावाः — born of my nature; मानसाः — mental; जाताः — born; येषाम् — of whom; लोके — in the world; इमाः — these; प्रजाः — races.
With sandhi:
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ १० ६॥
Anvaya:
पूर्वे सप्त महर्षयः तथा चत्वारः मनवः मत् भावाः, मानसाः जाताः येषाम् लोके इमाः प्रजाः ।
VERSE
10.7
एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः ।
सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥ १० ७॥
Aphorism
He who knows the essence of this glory and power of Mine acquires unshakeable devotion; of this, there is no doubt.
Note:
Sovereignty विभूति = Glory.
Power = Omnipotence;
Unshakeable devotion = Comes from the grace of the Lord.
Meaning
एताम् — this; विभूतिम् — sovereignty; योगम् — Yoga; च — and; मम — of me; यः — who; वेत्ति — knows; तत्त्वतः — by essence; सः — he; अविकम्पेन — without shaking; योगेन — by Yoga; युज्यते — is united (युज्); न — not; अत्र — here; संशयः — doubt.
With sandhi:
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ १० ७॥
Anvaya:
यः मम एताम् विभूतिम् योगम् च तत्त्वतः वेत्ति, सः अविकम्पेन योगेन युज्यते अत्र संशयः न ।
VERSE 10.8
अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते ।
इति मत्वा भजन्ते माम् बुधाः भाव समन्विताः ॥ १० ८॥
Aphorism
I am the source of all; from Me, everything evolves. The wise who perfectly know this, worship Me, endowed with emotion.
Note:
Everything evolves = The Lord is the power behind the evolution of the cosmos.
Meaning
अहम् — I; सर्वस्य — of all; प्रभवः — the generator; मत्तः — from me; सर्वम् — all; प्रवर्तते — evolves; इति — thus; मत्वा — having thought; भजन्ते — worship; माम् — me; बुधाः — the wise; भाव समन्विताः — endowed with emotion.
With sandhi:
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १० ८॥
Anvaya:
अहम् सर्वस्य प्रभवः (अस्मि), मत्तः सर्वम् प्रवर्तते, इति मत्वा बुधाः भाव समन्विताः माम् भजन्ते ।
VERSE 10.9
मत् चित्ताः मत् गत प्राणाः बोधयन्तः परस्परम् ।
कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च ॥ १० ९॥
Aphorism
With their thoughts fixed on Me, their life entirely absorbed in Me, illuminating each other about Me, and always conversing about Me, they are satisfied and delighted.
Note:
Life = The “prana” may also mean the senses.
Illuminating each other = This is a form of ‘Satsanga’ (good company). association with like-minded people constantly reminds one to remember the Lord. Satsanga is an important process in spiritual pursuit.
Satisfied = Satisfaction comes from the happiness of fulfillment of a desire. The desire is for external objects. Non-attainment of a desired object results in pain which is the opposite of happiness. When a person ceases craving worldly objects, there is no sorrow. Such a person is happy and satisfied within himself without any influence of external factors.
Meaning
मत् चित्ताः — those whose mind is absorbed in me; मत् गत प्राणाः — whose lives are dedicated to me; बोधयन्तः — illuminating; परस्परम् — mutually; कथयन्तः — talking (of); च — and; माम् — me; नित्यम् — always; तुष्यन्ति — are content; च — and; रमन्ति — rejoice; च — and.
With sandhi:
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ १० ९॥
Anvaya:
मत् चित्ताः मत् गत प्राणाः परस्परम् माम् बोधयन्तः कथयन्तः च नित्यम् तुष्यन्ति च ।
VERSE 10.10
तेषाम् सतत युक्तानाम् भजताम् प्रीति पूर्वकम् ।
ददामि बुद्धि योगम् तम् येन माम् उपयान्ति ते ॥ १० १०॥
Aphorism
To those who are ever devoted to Me and worship Me with love, I give the
Yoga of understanding by which they come to Me.
Note:
With love = That is without any selfish reason for personal benefit but out of love for the Lord. This is not to say that you should not pray for your personal needs. It is perfectly alright to ask for your personal needs from the Lord. If you don’t ask from the Lord who else can you ask from? We should think of God, only when we need something.
Yoga of understanding = “Buddhi Yoga”. Buddhi means decision-making faculty. Yoga means to be connected to the Lord. This means a higher understanding of the Lord as a result of meditation. If you know the taste of sugar, you will know the taste of products that include sugar. Similarly, this yoga of understanding sheds greater light on the path of spiritual awakening.
I give = God realization is possible only with his grace. Here he promises to give the yoga of understanding to those who love him.
Manikavasagar in Sivapuranam (line 18) says:
“அவன் அருளாலே அவன் தாள் வணங்கி
I bow to his feet and worship them by his grace.”
One needs the grace of the Lord to worship him.
Meaning
तेषाम् — of these; सतत — always; युक्तानाम् — engaged; भजताम् — of the worshipping; प्रीति — love; पूर्वकम् — as before; ददामि — (I) give; बुद्धि - of reason; योगम् — Yoga; तम् — that; येन — by which; माम् — to me; उपयान्ति — come; ते — they.
With sandhi:
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० १०॥
Anvaya:
तेषाम् सतत युक्तानाम् प्रीति पूर्वकम् भजताम् तम् बुद्धि योगम् ददामि येन माम् ते उपयान्ति।
VERSE 10.11
तेषाम् एव अनुकम्पा अर्थम् अहम् अज्ञान जम् तमः ।
नाशयामि आत्म भाव स्थः ज्ञान दीपेन भास्वता ॥ १० ११॥
Aphorism
Out of compassion for them, dwelling in their Self, I destroy their darkness born of ignorance, with the shining lamp of wisdom.
Note:
Out of compassion for them = Lord is always compassionate towards all created beings and their liberation.
Dwelling in their Self = The lord manifests himself through one’s intelligence.
Dispel the darkness = Darkness is ignorance from the inception and illusory perceptions resulting from ignorance. Only the grace of the Lord can destroy ignorance. Divine light shines through Buddha and the illuminated Buddha dispels ignorance.
Lamp of wisdom = Characterised by discrimination, contentment due to divine love, earnest meditation on the Lord, cultivation of piety, chastity, and other virtues, devoid of worldliness, the mind is withdrawn from sense objects, devoid of attachment and aversion. Constant practice of meditation and concentration along with the characteristics mentioned above will cause the right knowledge to shine.
Born of ignorance = Beginningless avidya (Maya) and also illusory knowledge caused by avidya. Maya acts in two ways: it conceals the light of the Lord (avarna shakti) and manifests the illusory world (vikshepa shakti).
Worldly knowledge cannot destroy the avidya. Only the light of the Lord reveals the Lord. Spiritual discipline purifies the mind and the indwelling Lord may manifest himself through the purified mind.
Meaning
तेषाम् — of them; एव — even; अनुकम्पा — compassion; अर्थम् — for the sake; अहम् — I; अज्ञान जम् — born of ignorance; तमः — darkness; नाशयामि — (I) destroy; आत्म — of the self; भाव — nature; स्थः — seated; ज्ञान — of wisdom; दीपेन — with the lamp; भास्वता — (with the) shining.
With sandhi:
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ १० ११॥
Anvaya:
तेषाम् अनुकम्पार्थम् एव अहम् आत्म भावस्थः (सन्) अज्ञानजम् तमः भास्वता ज्ञान दीपेन नाशयामि ।
VERSE 10.12
अर्जुन उवाच
परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् ।
पुरुषम् शाश्वतम् दिव्यम् आदि देवम् अजम् विभुम् ॥ १० १२॥
Aphorism
Arjuna said:
You are the supreme Brahman, the supreme abode, the supreme Purity, eternal, divine Man, primeval deity, unborn, the Lord.
Meaning
अर्जुन_उवाच — arjuna said; परम् — supreme; ब्रह्म — Brahman; परम् — supreme; धाम — abode; पवित्रम् — pure; परमम् — supreme; भवान् — You; पुरुषम् — man; शाश्वतम् — eternal; दिव्यम् — divine; आदि देवम् — the first God; अजम् — unborn; विभुम् — Lord;
With sandhi:
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १० १२॥
Anvaya:
भवान् परम् ब्रह्म, परम् धाम, परमम् पवित्रम् । शाश्वतम्, दिव्यम् पुरुषम्, आदिदेवम्, अजम्, विभुम्।
VERSE 10.13
आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा ।
असितः देवलः व्यासः स्वयम् च एव ब्रवीषि मे ॥ १० १३॥
Aphorism
All the sages have declared you to be, the eternal self-luminous Person, the first of the gods, unborn and all-pervading. All the great sages such as Narada, Asita, Devala, and Vyasa have proclaimed this truth about You. Now You Yourself are declaring it to me.
Note:
Narada or Narada Muni = According to Hindu traditions, he was regarded as a traveling musician and storyteller. He appears in several Hindu texts such as the Ramayana and the Mahabharata. Since the time difference between the two epics is about 400 years, one Narada could have been a descendant of the other.
![]() |
Narada |
Asita (the dark one) also called Devala = was a sage well-versed in yoga. He was the elder brother of sage Dhaumya and an expert in sarpa vidya (the science of snakes).
![]() |
Vyasa |
Vyasa = Also known as Krishna Dvaipayana. He was called Vedavyasa because he classified the Vedas. He is traditionally regarded as the author of the epic Mahabharata.
Meaning
आहुः — say; त्वाम् — of You; ऋषयः — sages; सर्वे — all; देवर्षिः — divine sage; नारदः — Narada; तथा — also; असितः — Asita; देवलः — Devala; व्यासः — Vyasa; स्वयम् — (your) self; च — also; एव — certainly; ब्रवीषि — You are explaining; मे — unto me.
With sandhia:
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १० १३॥
Anvaya:
त्वाम् सर्वे ऋषयः, देवर्षिः नारदः, असितः, देवलः, व्यासः तथा आहुः। स्वयम् च एव मे ब्रवीषि।
VERSE 10.14
सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव ।
न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः ॥ १० १४॥
Aphorism
O Keshava, I believe what You have told me is truth. Neither the
celestial beings nor the demons, O Lord, can know Your personality.
Note:
According to Hindu mythology, the Danavas were a race descending from Danu, a daughter of Daksha. According to one legend, a resentful Daksha conducted a yajna (fire sacrifice) and deliberately did not invite his youngest daughter Sati and her husband Shiva. In the Linga Purana, for insulting Shiva during this event, which caused Sati to self-immolate in fury, he was beheaded by Virabhadra, an attendant of Shiva. He was later resurrected with the head of a goat.
![]() |
Daksha |
Danu
is connected with the waters of the heavens and is
likely associated with the formless, primordial waters that
existed before creation.
Danu
had 100 sons. The majority of them were bad people. For example
Danavas,
like Namuchi, Ilvala, and Vatapi were crafty and evil beings,
subdued by Indra and Agastya.
There was also Mayasura, the architect of the demons, who
was a righteous
man and a devotee
of Shiva. Here
we will take the word Danava to
mean Asuras, being the opposite of Devas.
Meaning
सर्वम् — all; एतत् — this; ऋतम् — truth; मन्ये — I think; यत् — which; माम् — to me; वदसि — You tell; केशव — O Keshava; न — not; हि — indeed; ते — your; भगवन् — O blessed Lord; व्यक्तिम् — manifestation; विदुः — know; देवाः — gods; न — not; दानवाः — the demons.
With sandhi:
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १० १४॥
Anvaya:
हे केशव! यत् माम् वदसि, (तत्) एतत् सर्वम् (अहं) ऋतम् मन्ये । हे भगवन्! न देवाः न दानवाः (वा) ते व्यक्तिम् हि विदुः ।
VERSE 10.15
स्वयम् एव आत्मना आत्मानम् वेत्थ त्वम् पुरुष उत्तम ।
भूत भावन भूत ईश देव देव जगत् पते ॥ १० १५॥
Aphorism
Indeed, You alone know Yourself, O Supreme Person, source of all beings, Lord of all beings, God of all celestial beings, Ruler of the universe!
Note:
Know Yourself = Since the Lord is omniscient, he only knows the full nature of himself. He does not need outside help to know himself. This is not the case with human beings. We only think that we know who we are but we do not really know it. That is why Ramana Maharshi proposed the self-inquiry of ‘Who am I?’.
Supreme Person = One who is beyond Maya and the three Gunas. It should also be remembered that Purushottama is one of the names of Lord Vishnu and appears as the 24th name of Lord Vishnu in Vishnu Sahasranama of the Mahabharata.
Meaning
स्वयम् — Yourself; एव — only; आत्मना — by yourself; आत्मानम् — yourself; वेत्थ — know; त्वम् — you; पुरुष उत्तम — O Purushottama (greatest of all persons); भूत भावन — O origin of beings; भूत ईश — O Lord of bings; देव देव — O Lord of all celstial beigs; जगत् पते — O! ruler of the universe.
With sandhi:
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १० १५॥
Anvaya:
हे पुरुषोत्तम! भूत भावन, भूत ईश, देव देव,
हे जगत् पते! त्वम् स्वयम् एव आत्मना आत्मानम् वेत्थ ।
VERSE 10.16
वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म विभूतयः ।
याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि ॥ १० १६॥
Aphorism
You should indeed tell me without leaving out any detail of Your own divine glories by which You pervade all the worlds.
Note:
You should indeed tell me = Because the Lord’s nature is not known to others. From this, we understand that the creation is nothing but the manifestation of the Lord’s glory. Arjuna wants to know this from the Lord Himself.
Meaning
वक्तुम् — to tell; अर्हसि — you deserve; अशेषेण — without reainder; दिव्याः — divine; हि — indeed; आत्म — of self; विभूतयः — glories; याभिः — by which; विभूतिभिः — by glories; लोकान् — the worlds; इमान् — these; त्वम् — you; व्याप्य — having pervaded; तिष्ठसि — sit.
With sandhi:
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १० १६॥
Anvaya:
याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि, (ताः) दिव्याः आत्म विभूतयः हि अशेषेण वक्तुम् अर्हसि ।
VERSE 10.17
कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यः असि भगवन् मया ॥ १० १७॥
Aphorism
O Yogi, how may I know You, in constant meditation? In what aspects are You to be contemplated by me?
Meaning
कथम् — how; विद्याम् — may know; अहम् — I; योगिन् — O Yogi; त्वाम् — you; सदा — always; परिचिन्तयन् — meditating; केषु — in what; केषु — in what; च — and; भावेषु — in moods; चिन्त्यः — to be thought; असि — are; भगवन् — O blessed Lord; मया — by me.
With sandhi:
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १० १७॥
Anvaya:
हे योगिन्! सदा परिचिन्तयन् अहम् त्वाम् कथम् विद्याम् ? हे भगवन्! केषु केषु च भावेषु (त्वं) मया चिन्त्यः असि ?
VERSE 10.18
विस्तरेण आत्मनः योगम् विभूतिम् च जन अर्दन ।
भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम् ॥ १० १८॥
Aphorism
O Janardana, again please tell me in detail the power of Your
glory. I am never satiated in hearing Your life-giving words.
Note:
Janardana = The name Janardana is used in the Bhagavad Gita, Vishnu Sahasranama, and in Vaishnava literature as an epithet of Vishnu and Krishna. Janardana means, “he who is the original abode and protector of all living beings”
![]() |
Janardana |
Meaning
विस्तरेण — in detail; आत्मनः — Your; योगम् — mystic power; विभूतिम् — glory; च — and; जनार्दन — O Janardana; भूयः — again; कथय — tell; तृप्तिः — contentment; हि — inded; शृण्वतः — (of) hearing; न अस्ति — there is not; मे — of me; अमृतम् — nectar.
With sandhi:
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १० १८॥
Anvaya:
हे जनार्दन! आत्मनः योगम् विभूतिम् च भूयः विस्तरेण कथय । (एतत्) अमृतम् शृण्वतः हि मे तृप्तिः न अस्ति ।
VERSE 10.19
श्रीभगवान् उवाच ।
हन्त ते कथयिष्यामि दिव्याः हि आत्म विभूतयः ।
प्राधान्यतः कुरु श्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १० १९॥
Aphorism
The blessed Lord said: Yes, I will declare to you of My
divine glory by its chief characteristics, O best among the Kurus,
for there is no end to details of Me.
Note:
Chief characteristics = So that Arjuna may readily see the power of the Lord. God is infinite and his manifestation is also infinite. He manifests himself in the universe in various forms. a true seeker finds each finite form as the revelation of the infinite.
Meaning
श्रीभगवान् उवाच — the blessed Lord said; हन्त — well; ते — to you; कथयिष्यामि — I will declare; दिव्याः — divine; हि — indeed; आत्म विभूतयः — my glories; प्राधान्यतः — in the main; कुरु श्रेष्ठ — O best of the Kurus; न अस्ति — there is not; अन्तः — end; विस्तरस्य — of detail; मे — of me.
With sandhi:
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १० १९॥
Anvaya:
हे कुरु श्रेष्ठ! हन्त, दिव्याः आत्म विभूतयः प्राधान्यतः ते कथयिष्यामि, मे विस्तरस्य हि अन्तः न अस्ति ।
VERSE 10.20
अहम् आत्मा गुडाका ईश सर्व भूत आशय स्थितः ।
अहम् आदिः च मध्यम् च भूतानाम् अन्तः एव च ॥ १० २०॥
Aphorism
O! Gudakesha I am the Self residing in the heart of all beings. I am
the beginning, the middle and also the end of all beings.
Note:
Self = The Lord should be thought of as the innermost Self of all beings.
Gudakesha = Lit., conqueror of sleep. an epithet of Arjuna. गुडाका (gudaka) means sleep, and ईश (isa) means master;
Beginning etc. = all beings come from the Lord, are sustained by Him in the middle, and in the end, they all merge in Him.
Meaning
अहम् — I; आत्मा — the self; गुडाका ईश — O Gudakesha; सर्व भूत — of all beings; आशय — in the heart; स्थितः — seated; अहम् — I; आदिः — the beginning; च — and; मध्यम् — the middle; च — and; भूतानाम् — of all beings; अन्तः — the end (dissolution); एव — even; च — and.
With sandhi:
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ १० २०॥
Anvaya:
हे गुडाका ईश! अहम्, सर्व भूत आशय स्थितः आत्मा, भूतानाम् आदिः च मध्यम् च अन्तः च अहम् एव ।
VERSE 10.21
आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान् ।
मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी ॥ १० २१॥
Aphorism
Of the Adityas (explanation given below)I am Vishnu, of the luminaries I am the radiant sun, of the Maruts I am Marici, and among the stars, I am the moon.
Note:
Adityas are beneficent gods who act as protectors of all beings. They are twelve in number and consist of Vivasvan (Surya), Aryaman, Tvashta, Savitr, Bhaga, Dhata, Mitra, Varuna, AMSA, Pushan, Indra, and Vishnu (in the form of Vamana). Vamana is an avatar of Vishnu, in the form of a dwarf, subdued Mahabali who was hurting the people. There are many versions of Mahabali’s legend. we will not go into the details.
Maruts = The winds. They are 49 in numbers in seven groups - Avaha, Pravaha, Vivaha, Paravaha, Udvaha, Samvaha, and parivaha.
In this and the next verse, the Lord enumerates various classes of beings (such as gods, superhumans, humans, sub-human creatures, angels, etc.) and points out that he is the chief in all the classes.
Meaning
आदित्यानाम् — of the adityas; अहम् — I am; विष्णुः — Vishnu; ज्योतिषाम् — of all the lights; रविः — the Sun; अंशुमान् — radiant; मरीचिः — Marici; मरुताम् — of the Maruts; अस्मि — I am; नक्षत्राणाम् — of the stars; अहम् — I am; शशी — the moon.
With sandhi:
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ १० २१॥
Anvaya:
आदित्यानाम् विष्णुः अहम्, ज्योतिषाम् अंशुमान् रविः, मरुताम् मरीचिः, नक्षत्राणाम् शशी (च) अहम् अस्मि ।
VERSE 10.22
वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥ १० २२॥
Aphorism
Of the Vedas I am the Sama Veda; of the Devas I am Vasava; of the senses, I am the mind; and of living beings, I am the intelligence.
Note:
Vedas = Sacred scriptures of the Hindus.
Saman = Sama veda defines the rhythm and melody for chanting the scriptures.
Vasava = Indra, the king of heavens. He is also known as Vasava because he is also the lord of the Vasus. The Vasus are a group of deities in Hinduism associated with fire and light.
![]() |
Indra |
Mind = The mind receives the impressions from the sense organs and reacts appropriately. There are eleven senses – 5 from the organs of perception and five from the organs of action and the mind. The mind acts as a controller of the senses. The organs of perception (Jnana Indriyas) are the ears, skin, eyes, tongue, and smell(nose). The five organs that perform actions (Karma Indriyas)in our body are the mouth or the organ of speech, the two hands, the two feet, the organ of excretion, and the sense organ of reproduction.
Meaning
वेदानाम् — of all the Vedas; सामवेदः — the Sama Veda; अस्मि — I am; देवानाम् — of the gods; अस्मि — I am; वासवः — the heavenly king; इन्द्रियाणाम् — of all the senses; मनः — the mind; च — also; अस्मि — I am; भूतानाम् — of beings; अस्मि — I am; चेतना — intelligence.
With sandhi:
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ १० २२॥
Anvaya:
वेदानाम् सामवेदः अस्मि, देवानाम् वासवः अस्मि, इन्द्रियाणाम् मनः अस्मि, भूतानाम् चेतना च अस्मि ।
VERSE 10.23
रुद्राणाम् शङ्करः च अस्मि वित्त ईशः यक्ष रक्षसाम् ।
वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ १० २३॥
Aphorism
Of all the Rudras I am Lord Shankara, of the Yakshas and Rakshasas I am the Vittesha, of the Vasus I am Pavaka, and of mountains I am Meru.
Note:
Rudras = a group of 11 gods [Aja, Ekapada, Ahirbudhnya, Pinaki, Aparajita, Tryam-baka, Mahesvara, Vrsakapi, Sambhu, Harana, and Isvara.], supposed to be the collateral manifestations of Lord Shiva, who is their leader.
Yakshas and Rakshasas = a class of demigods.
Vittesha = Kubera = The lord of wealth.
Vasus = a class of deities usually eight in number.
Pavaka = Lord of fire.
Meru = a peaked mountain where gold and other treasures are found.
The name Vasu means 'Brilliance' or 'Wealth Givers'. They are eight among the thirty-three gods.
Thirty-three gods are Eight Vasus, Twelve Adityas, Eleven Rudras, and two Asvins.
Eight Vasus are Sky, Earth, Wind, Fire, Stars, Water, Sun, and Moon.
Twelve Aditya are Vivasvan (Surya), Aryaman, Tvashta, Savitr, Bhaga, Dhata, Mitra, Varuna, Amsa, Pushan, Indra, and Vishnu (in the form of Vamana).
Eleven Rudras
Five abstractions – ananda "bliss", Vijnana "knowledge", Manas, "thought", Prana "breath" or "life", Vac "speech",
Five names of Shiva – Ishana "revealing grace", Tatpurusha "concealing grace", aghora "dissolution/rejuvenation Bhairava", Vamadeva "preserving aspect", Sadyojata "born at once", atma "self"
Asvins are said to be the twin sons of the sun god Surya and his wife Sanjna, but there are some varying accounts. In the Rigveda, they are described as youthful divine twin horsemen, traveling in a chariot drawn by horses that are never weary, and portrayed as guardian deities that safeguard and rescue people by aiding them in various situations.
Meaning
रुद्राणाम् — of all the Rudras; शङ्करः — Shankara; च — and; अस्मि — I am; वित्त ईशः — the lord of wealth, Kubera; यक्ष रक्षसाम् — of the Yakshas and Rakshasas; वसूनाम् — of the Vasus; पावकः — fire; च — and; अस्मि — I am; मेरुः — Meru; शिखरिणाम् — of all mountains; अहम् — I am.
With sandhi:
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ १० २३॥
Anvaya:
रुद्राणाम् शङ्करः, यक्ष रक्षसाम् च वित्त ईशः अस्मि,
वसूनाम् पावकः, शिखरिणाम् मेरुः च अहम् अस्मि ।
VERSE 10.24
पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥ १० २४॥
Aphorism
Of household priests, O Arjuna, know Me to be the chief, Brihaspati. Of generals I am Skanda, and of lakes, I am the ocean.
Note:
Brihaspati = The high priest of Indra, the king of heavens.
Skanda = The commander in chief of the army in heaven.
Meaning
पुरोधसाम् — of houe-priests; च — and; मुख्यम् — the chief; माम् — me; विद्धि — know; पार्थ — O Partha; बृहस्पतिम् — Brihaspati; सेनानीनाम् — of all commanders; अहम् — I am; स्कन्दः — Skanda; सरसाम् — of lakes; अस्मि — I am; सागरः — the ocean.
With sandhi:
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ १० २४॥
Anvaya:
हे पार्थ! पुरोधसाम् च मुख्यम् बृहस्पतिम् माम् विद्धि, अहम् सेनानीनाम् स्कन्दः, सरसाम् सागरः अस्मि ।
VERSE 10.25
महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम् ।
यज्ञानाम् जप यज्ञः अस्मि स्थावराणाम् हिमालयः ॥ १० २५॥
Aphorism
Of the great sages, I am Bhrigu; of speech, I am the monosyllable “OM”. Of sacrifices, I am the sacrifice of silent repetition, and of immovable things, I am the Himalayas.
Note:
Bhrigu = a sage (Rishi) noted for the power of his penance and realization. Hindu mythology has it that the Lord himself bears on his chest the footprint of Bhrigu.
Speech = Words, at that time words, were only spoken and not written.
OM = Om is the name as well as the symbol of Brahman.
Silent repetition = Japa = Repetition of the Lord’s names. Vedic sacrifices often involve the killing of animals. But Japa is free from such injury, and hence the best form of sacrifice.
Meaning
महर्षीणाम् — among the great sages; भृगुः — Bhrigu; अहम् — I am; गिराम् — of speech; अस्मि — I am; एकम् अक्षरम् — monosyllable pranava (Om); यज्ञानाम् — of sacrifices; जप यज्ञः — sacrifice of chanting (japa); अस्मि — I am; स्थावराणाम् — of immovable things; हिमालयः — the Himalayan mountains.
With sandhi:
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ १० २५॥
Anvaya:
महर्षीणाम् भृगुः, गिराम् एकम् अक्षरम् अहम् अस्मि,
यज्ञानाम् जप यज्ञः, स्थावराणाम् हिमालयः (च) अस्मि ।
VERSE 10.26
अश्वत्थः सर्व वृक्षाणाम् देवर्षीणाम् च नारदः ।
गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः ॥ १० २६॥
Aphorism
Of all trees I am the banyan tree, and of the heavenly sages(Rishis) I am
Narada. Of the Gandharvas I am Chitraratha, and among perfected beings I am the sage Kapila.
![]() |
Narada. |
Note:
Sacred fig = Ficus religiosa, Bodhi tree(in Buddhism), banyan tree, pippala tree, peepul tree, etc. This is the tree species under which Gautama Buddha is believed to have attained enlightenment.
![]() |
Sacred fig |
Devarshis – Devas who are sages (rishis).
Narada = See Verse 10.11 above.
Gandharvas = Devas who are singers or musicians of heaven.
Citraratha = King of Gandharvas.
Perfected = Those who from their birth are sage Naratha
endowed with a high degree of righteousness, knowledge, detachment, and lordship.
Kapila Muni = Sage Kapila is traditionally credited as a founder of the Sankhya philosophical school.
Meaning
अश्वत्थः — the sacred fig; सर्व वृक्षाणाम् — of all trees; देवर्षीणाम् — of all the divine sages; च — and; नारदः — Narada; गन्धर्वाणाम् — of the Gandharvas; चित्ररथः — Citraratha; सिद्धानाम् — of the perfected; कपिलः मुनिः — Kapila Muni.
With sandhi:
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ १० २६॥
Anvaya:
सर्व वृक्षाणाम् अश्वत्थः, देवर्षीणाम् च नारदः, गन्धर्वाणाम् चित्ररथः, सिद्धानाम् कपिलः मुनिः (अहं अस्मि) ।
VERSE 10.27
उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृत उद्भवम् ।
ऐरावतम् गज इन्द्राणाम् नराणाम् च नराधिपम् ॥ १० २७॥
Aphorism
Of horses know Me to be Uchchaihshrava, produced during the churning of the ocean for nectar. Of lordly elephants I am Airavata, and among men, I am the monarch.
Note:
Uchchaihshravas = This is a seven-headed flying horse, created during the churning of the milk ocean. It is described as the vehicle of Indra, the lord of heaven. Once the devas were defeated and the asuras, led by Bali. Devas to regain their strength needed the nectar of immortality. They churned the milky ocean. Uchchaihshravas came out of the churning process.
![]() |
Indonesian depiction of Uchchaihshravas |
Airavata = Elephant vehicle of Indra, the king of heaven.
![]() |
Churning of the milk ocean |
Meaning
उच्चैःश्रवसम् — Uchchaihshravas; अश्वानाम् — among horses; विद्धि — know; माम् — Me; अमृत — ambrosia; उद्भवम् — birth; ऐरावतम् — airavata; गजेन्द्राणाम् — of lords of elephants; नराणाम् — among human beings; च — and; नराधिपम् — the king.
With sandhi:
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ १० २७॥
Anvaya:
अश्वानाम् अमृत उद्भवम् उच्चैःश्रवसम्, गजेन्द्राणाम्
ऐरावतम्, नराणाम् नराधिपम् च माम् विद्धि ।
VERSE 10.28
आयुधानाम् अहम् वज्रम् धेनूनाम् अस्मि कामधुक् ।
प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ १० २८॥
Aphorism
Of weapons I am the thunderbolt; among cows I am the surabhi. Of causes
for procreation I am Kandarpa, the god of love, and of serpents I am Vasuki.
Vasuki on the neck of Lord Shiva |
Note:
Thunderbolt = This is the weapon of Indra, the king of the heavens.
Surabhi cow = Cow of Plenty. Please see Chapter 3 Verse 10 Notes.
Cupid = Kamadeva. Hindu mythological god of love.
Vasuki = Vāsuki is the second king of the nagas in Hinduism. He is the younger brother of Shesha, the first king of the Nagas and the mount of Vishnu. In another legend, Vasuki was used as a churning rope for the churning ocean of milk. See the previous verse. Some people believe that the snake around the Shiva statue is Vasuki.
Meaning
आयुधानाम् — of all weapons; अहम् — I am; वज्रम् — the thunderbolt; धेनूनाम् — of cows; अस्मि — I am; काम धुक् — the surabhi cow; प्रजनः — the progenitor; च — and; अस्मि — I am; कन्दर्पः — Cupid; सर्पाणाम् — of serpents; अस्मि — I am; वासुकिः — Vasuki.
With sandhi:
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ १० २८॥
Anvaya:
आयुधानाम् वज्रम् अहम्, धेनूनाम् कामधुक् (अहं) अस्मि, प्रजनः कन्दर्पः अस्मि, सर्पाणाम् वासुकिः च अस्मि ।
VERSE 10.29
अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम् ।
पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ १० २९॥
Aphorism
Of the many-hooded Nagas, I am Ananta, and among dwellers in water, I am the
Varuna. Of departed ancestors I am Aryama, and among those that practice self-control of law, I am Yama.
Nagas = A class of snakes. There is also a historical record of the Naga people who are an ancient tribe who once inhabited Sri Lanka and various parts of Southern India.
Ananta = According to Vaishnavism, it is one of many names of Vishnu. Ananta is also the name of Shesha, the celestial snake, on which Vishnu reclines in the cosmic ocean.
Varuna = God of rain and waiers.
Aryama = In the Rigveda, Aryaman is described as the protector of mares and stallions.
Yama = The god of death.
Meaning
अनन्तः — ananta; च — also; अस्मि — I am; नागानाम् — of the many-hooded serpents; वरुणः — the Devas controlling the water; यादसाम् — of all aquatics; अहम् — I am; पितॄणाम् — of the ancestors; अर्यमा — aryama; च — also; अस्मि — I am; यमः — the controller of death; संयमताम् — of all regulators; अहम् — I am.
With sandhi:
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १० २९॥
Anvaya:
नागानाम् अनन्तः, यादसाम् वरुणः च अहम् अस्मि, पितॄणाम् अर्यमा च, संयमताम् यमः (च) अहम् अस्मि ।
VERSE 10.30
प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम् ।
मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम् ॥ १० ३०॥
Aphorism
Of the Daityas I am Prahlada, of calculators I am time, of beasts I am the lion, and of birds I am Garuda.
Note:
Prahlada = An asura king in Hindu mythology who is known for his staunch devotion towards the deity Vishnu. The Kord Vishnu takes the avatar of Narasimha, the man-lion, and rescues Prahlada by slaying his wicked father, Hiranyakashipu.
![]() |
Prahlada |
Daityas = The daityas are a race of asuras in Hindu mythology, descending from Kashyapa and his wife, Diti.
Garuda = Garuda, in Hindu mythology, is a bird like an eagle and the vehicle (mount) of the god Vishnu.
![]() |
Garuda |
Time is without beginning and end. In the relative word it is the measurere of all things,
Meaning
प्रह्लादः — Prahlada; च — also; अस्मि — I am; दैत्यानाम् — of Daityas; कालः — time; कलयताम् — of calculators; अहम् — I am; मृगाणाम् — of beasts; च — and; मृगेन्द्रः — the lion; अहम् — I am; वैनतेयः — Garuda; च — also; पक्षिणाम् — of birds.
With sandhi:
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ १० ३०॥
Anvaya:
दैत्यानाम् प्रह्लादः, कलयताम् कालः च अहम् अस्मि, मृगाणाम् मृगेन्द्रः च , पक्षिणाम् वैनतेयः च अहम् (अस्मि) ।
VERSE 10.31
पवनः पवताम् अस्मि रामः शस्त्र भृताम् अहम् ।
झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ १० ३१॥
Aphorism
Of purifiers, I am the wind, of the wielders of weapons I am Rama, of fishes I am the shark, and of flowing rivers, I am the Ganges.
Meaning
पवनः — the wind; पवताम् — of purifies; अस्मि — I am; रामः — Rama; शस्त्र — weapons; भृताम् — carriers; अहम् — I am; झषाणाम् — of fishes; मकरः — the shark; च — also; अस्मि — I am; स्रोतसाम् — of streams; अस्मि — I am; जाह्नवी — the River Ganges.
With sandhi:
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ १० ३१॥
Anvaya:
पवताम् पवनः अस्मि, शस्त्र भृताम् च रामः अहम् (अस्मि),
झषाणाम् मकरः अस्मि, स्रोतसाम् जाह्नवी च (अहं) अस्मि ।
VERSE 10.32
सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन ।
अध्यात्म विद्या विद्यानाम् वादः प्रवदताम् अहम् ॥ १० ३२॥
Aphorism
Of all creations, I am the beginning and the end and also the middle, O! Arjuna. Of all sciences, I am the spiritual science of the self, and in disputation, I am the reason.
Meaning
सर्गाणाम् — of creations; आदिः — the beginning; अन्तः — end; च — and; मध्यम् — middle; च — and; एव — even; अहम् — I am; अर्जुन — O! Arjuna; अध्यात्म — concerning the Self; विद्या — science; विद्यानाम् — of all education; वादः — the speech; प्रवदताम् — of oraters; अहम् — I am.
With sandhi:
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ १० ३२॥
Anvaya:
हे अर्जुन! सर्गाणाम् आदिः मध्यम् च अन्तः च एव अहम् (अस्मि), विद्यानाम् अध्यात्म विद्या, प्रवदताम् वादः अहम् (अस्मि)।
VERSE 10.33
अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च ।
अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः ॥ १० ३३॥
Aphorism
Of letters I am the letter a, and among compound words I am the dual
compound. I am also inexhaustible time, and of creators I am Brahma facing everywhere.
Note:
Compound words = In Sanskrit grammar there are rules for forming compound words. These compound words may fully or partially retain the meaning. But the Dvanda compound keeps the meaning of component parts intact. For example, matapitarau, ‘mother-father’ means "parents".
Facing everywhere = Having a vision of everything.
Time signifies the moment. One moment follows another in never-ending succession.
Meaning
अक्षराणाम् — of letters; अकारः — the first letter; अस्मि — I am; द्वन्द्वः — the dual; सामासिकस्य — of compounds; च — and; अहम् — I am; एव — certainly; अक्षयः — eternal; कालः — time; धाता — the creator; अहं — I am; विश्वतोमुखः — Brahma, having faces in evert direction.
With sandhi:
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १० ३३॥
Anvaya:
अक्षराणाम् अकारः, सामासिकस्य च द्वन्द्वः,
अक्षयः कालः अहम् एव , विश्वतोमुखः धाता (च) अहं अस्मि ।
VERSE 10.34
मृत्युः सर्व हरः च अहम् उद्भवः च भविष्यताम् ।
कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥ १० ३४॥
Aphorism
I am all-devouring death, and I am the origin of all that is yet
to come. Among female powers, I am fame, fortune, speech, memory, intelligence, firmness and forgiveness.
Note:
Female powers: I think this refers to female deities such as Laksmi, Saraswati, etc.
Meaning
मृत्युः — death; सर्व हरः — all-seizing; च — and; अहम् — I am; उद्भवः — the birth; च — also; भविष्यताम् — of future things; कीर्तिः — fame; श्रीः — prosperity; वाक् — speech; च — and; नारीणाम् — of women; स्मृतिः — memory; मेधा — intelligence; धृतिः — firmness; क्षमा — forgiveness.
With sandhi:
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ १० ३४॥
Anvaya:
सर्व हरः मृत्युः, भविष्यताम् उद्भवः च अहम् नारीणाम् च कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा च (अहं अस्मि)।
VERSE 10.35
बृहत् साम तथा साम्नाम् गायत्री छन्दसाम् अहम् ।
मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥ १० ३५॥
Aphorism
Of the hymns in the Sama Veda, I am the Brihat-Saman, and of poetry, I am the
Gayatri. Of months I am Margashisha, and of seasons I am flowery spring.
Note:
Margashisha = This month includes parts of November and December. In ancient times, the Hindu calendar started from this month.
Brihat-Saman = This is the chief of Samans and contains hymns to Indra. Brihat means big. Of all the meters in Sama Veda, the meter called `Brihati' is the most difficult one, and the songs composed in this meter are called `Brihatsama'.
Gayatri = A vedic meter of twenty-four syllables; also the name of a Rig vedic mantra which is repeated daily by every Brahmin at his daily devotions.
The mantra is:
ॐ भूर् भुवः स्वः तत् सवितुर्वरेण्यं
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
Meaning according to Swami Vivekananda:
We meditate on the glory of that Being who has produced this universe; may She enlighten our minds.
Meaning
बृहत्_साम — the Brihat-Saman; तथा — also; साम्नाम् — of the Sama Veda songs; गायत्री — the Gayatré hymns; छन्दसाम् — of all poetry; अहम् — I am; मासानाम् — of months; मार्गशीर्षः — the month of November-December; अहम् — I am; ऋतूनाम् — of all seasons; कुसुमाकरः — spring.
With sandhi:
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ १० ३५॥
Anvaya:
साम्नाम् बृहत् साम, तथा छन्दसाम् गायत्री अहम्, मासानाम् मार्गशीर्षः, ऋतूनाम् कुसुमाकरः अहम् (अस्मि) ।
VERSE 10.36
द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् ।
जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥ १० ३६॥
Aphorism
I am the gambling of cheats, and of the splendid I am the splendor. I am
victory, I am adventure, and I am the goodness in the good.
Note:
Gambling of cheats: Cunning people cheat. Even this cunningness comes from the Lord. Everything good is Ishvara and is also its polar opposite.
Goodness = सत्त्वम् is one of the three Gunas, denoting goodness, serenity, harmony, etc.
Meaning
द्यूतम् — gambling; छलयताम् — of all cheats; अस्मि — I am; तेजः — the splendor; तेजस्विनाम् — of everything splendid; अहम् — I am; जयः — victory; अस्मि — I am; व्यवसायः — determination; अस्मि — I am; सत्त्वम् — the strength; सत्त्व वताम् — of the strong; अहम् — I am.
With sandhi:
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ १० ३६॥
Anvaya:
छलयताम् द्यूतम्, तेजस्विनाम् तेजः अहम् अस्मि,
जयः अहम् अस्मि, व्यवसायः अस्मि, सत्त्ववताम्
सत्त्वम् (अस्मि)।
VERSE 10.37
वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः ।
मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ १० ३७॥
Aphorism
Of Vrishnis I am Vasudeva, and of the Pandavas I am Arjuna. Of the sages I am Vyasa, and among great poets I am Ushana.
Note:
Vasudeva = Lord Krishna’s father’s name.
Pandavas = Five sons of Pandu – Yudhishthira, Bhima, Arjuna, Nakula and Sahadeva.
Sages are philosophers and thinkers.
Vyasa = The compiler of Vedas.
![]() |
Vyasa |
Poets are seers who see the truth with their power of intuition.
Meaning
वृष्णीनाम् — of the Vrishnis; वासुदेवः — Vasudeva; अस्मि — I am; पाण्डवानाम् — of the Pandavas; धनञ्जयः — Arjuna; मुनीनाम् — of the sages; अपि — also; अहं — I am; व्यासः — Vyasa; कवीनाम् — of poets; उशना — Ushana; कविः — the poet.
With sandhi:
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ १० ३७॥
Anvaya:
वृष्णीनाम् वासुदेवः, पाण्डवानाम् धनञ्जयः अस्मि,
मुनीनाम् अपि व्यासः (अहं), कवीनाम् उशना कविः (अहं अस्मि)।
VERSE 10.38
दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् ।
मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् ॥ १० ३८॥
Aphorism
I am the scepter of the rulers; I am statesmanship of those who seek victory; Of secrets I am silence, and of the wise, I am the wisdom.
Note:
Sceptre = The rod that chastises the wicked.
Statesmanship = Knowledge of the most effective way of conquering an enemy.
Meaning
दण्डः — the sceptre; दमयताम् — of rulers; अस्मि — I am; नीतिः — policy; अस्मि — I am; जिगीषताम् — of seekers of victory; मौनम् — silence; च — and; एव — even; अस्मि — I am; गुह्यानाम् — of secrets; ज्ञानम् — knowledge; ज्ञान वताम् — of knowers; अहम् — I am.
With sandhi:
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ १० ३८॥
Anvaya:
दमयताम् दण्डः अस्मि, जिगीषताम् नीतिः अस्मि । गुह्यानाम्
मौनम्, ज्ञानवताम् ज्ञानम् च एव अहम् अस्मि ।
VERSE 10.39
यत् च अपि सर्व भूतानाम् बीजम् तत् अहम् अर्जुन ।
न तत् अस्ति विना यत् स्यात् मया भूतम् चर अचरम् ॥ १० ३९॥
Aphorism
O! Arjuna, I am the seed of all beings. There is no being whether moving or nonmoving, that can exist without Me.
Note:
Can exist without Me = The Lord is Existance-Knowledge-Bliss Absolute (at-cit-ananda). The Lord pervades everything.
Meaning
यत् — which; च — and; अपि — also; सर्व भूतानाम् — of all beings; बीजम् — seed; तत् — that; अहम् — I; अर्जुन — O! Arjuna; न — not; तत् — that; अस्ति — is; विना — without; यत् — which; स्यात् — may be; मया — by Me; भूतम् — being; चर अचरम् — moving and unmoving.
With sandhi:
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ १० ३९॥
Anvaya:
हे अर्जुन! च सर्व भूतानाम् यत् बीजम् तत् अपि अहम् (अस्मि),
यत् चर अचरम् भूतम् स्यात् तत् मया विना न अस्ति ।
VERSE 10.40
न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप ।
एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ १० ४०॥
Aphorism
O! Paranthapa, there is no end to My divine powers. What has been declared is only illustrative of my glory.
Note:
There is no end = The Lord is infinite as his manifestations are,
Meaning
न — noe; अन्तः — end; अस्ति — is; मम — My; दिव्यानाम् — of the divine; विभूतीनाम् — glories; परन्तप — O! Parantapa, conqueror of the enemies; एषः — this; तु — indeed; उद्देशतः — by (way of) example; प्रोक्तः — said; विभूतेः — of glory; विस्तरः — extent; मया — by Me.
With sandhi:
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ १० ४०॥
Anvaya:
हे परन्तप! मम दिव्यानाम् विभूतीनाम् अन्तः न अस्ति,
एषः तु विभूतेः विस्तरः मया उद्देशतः प्रोक्तः ।
VERSE 10.41
यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा ।
तत् तत् अवगच्छ त्वम् मम तेजः अंश सम्भवम् ॥ १० ४१॥
Aphorism
Whatever is glorious, good, beautiful, and mighty, know that it has sprung from but a spark of My splendor.
Meaning
यत् — whatever; यत् — opulences; विभूतिमत् — having; सत्त्वम् — existence; श्री_मत् — beautiful; ऊर्जितम् — glorious; एव — certainly; वा — or; तत् — all those; तत् — certainly; अवगच्छ — must know; त्वम् — you; मम — My; तेजः — of the splendor; अंश — a part; सम्भवम् — born of.
With sandhi:
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ १० ४१॥
Anvaya:
यत् यत् सत्त्वम् विभूतिमत्, श्रीमत् ऊर्जितम् एव वा
(अस्ति), तत् तत् मम तेजः अंश सम्भवम् (अस्ति इति)
त्वम् अवगच्छ ।
VERSE 10.42
अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन ।
विष्टभ्य अहम् इदम् कृत्स्नम् एक अंशेन स्थितः जगत् ॥ १० ४२॥
Aphorism
But what needs is there, Arjuna, for all this detailed knowledge? With a
a single fragment of Myself I pervade and support this entire universe.
Meaning
अथवा — or; बहुना — many; एतेन — by this kind; किम् — what; ज्ञातेन — by knowing; तव — your; अर्जुन — O arjuna; विष्टभ्य — pervading; अहम् — I; इदम् — this; कृत्स्नम् — entire; एक — by one; अंशेन — part; स्थितः — am situated; जगत् — universe.
With sandhi:
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १० ४२॥
Anvaya:
हे अर्जुन! अथवा एतेन बहुना ज्ञातेन तव किम्? अहम्
इदम् कृत्स्नम् जगत् एक अंशेन विष्टभ्य स्थितः (अस्मि इति त्वं विद्धि) ।
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म विद्यायाम् योग शास्त्रे श्रीकृष्ण अर्जुन संवादे
विभूति योगः नाम दशमः अध्यायः ॥ १०॥
Thus the Bhagavad Gita, the Essence of the Upanishads, the Science of Brahman, the scripture of Yoga, and the Dialogue between Sri Krishna and Arjuna, ends the Eighth Chapter, entitled: THE DEVINE MANIFESTATIONS.
Comments
Post a Comment
All comments are welcome but any comment to promote any URL is not permitted.